बन्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बन्धृ
बन्धृणी
बन्धॄणि
सम्बोधन
बन्धः / बन्धृ
बन्धृणी
बन्धॄणि
द्वितीया
बन्धृ
बन्धृणी
बन्धॄणि
तृतीया
बन्ध्रा / बन्धृणा
बन्धृभ्याम्
बन्धृभिः
चतुर्थी
बन्ध्रे / बन्धृणे
बन्धृभ्याम्
बन्धृभ्यः
पञ्चमी
बन्धुः / बन्धृणः
बन्धृभ्याम्
बन्धृभ्यः
षष्ठी
बन्धुः / बन्धृणः
बन्ध्रोः / बन्धृणोः
बन्धॄणाम्
सप्तमी
बन्धरि / बन्धृणि
बन्ध्रोः / बन्धृणोः
बन्धृषु
 
एक
द्वि
बहु
प्रथमा
बन्धृ
बन्धृणी
बन्धॄणि
सम्बोधन
बन्धः / बन्धृ
बन्धृणी
बन्धॄणि
द्वितीया
बन्धृ
बन्धृणी
बन्धॄणि
तृतीया
बन्ध्रा / बन्धृणा
बन्धृभ्याम्
बन्धृभिः
चतुर्थी
बन्ध्रे / बन्धृणे
बन्धृभ्याम्
बन्धृभ्यः
पञ्चमी
बन्धुः / बन्धृणः
बन्धृभ्याम्
बन्धृभ्यः
षष्ठी
बन्धुः / बन्धृणः
बन्ध्रोः / बन्धृणोः
बन्धॄणाम्
सप्तमी
बन्धरि / बन्धृणि
बन्ध्रोः / बन्धृणोः
बन्धृषु


अन्याः