फक्कित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फक्कित्री
फक्कित्र्यौ
फक्कित्र्यः
सम्बोधन
फक्कित्रि
फक्कित्र्यौ
फक्कित्र्यः
द्वितीया
फक्कित्रीम्
फक्कित्र्यौ
फक्कित्रीः
तृतीया
फक्कित्र्या
फक्कित्रीभ्याम्
फक्कित्रीभिः
चतुर्थी
फक्कित्र्यै
फक्कित्रीभ्याम्
फक्कित्रीभ्यः
पञ्चमी
फक्कित्र्याः
फक्कित्रीभ्याम्
फक्कित्रीभ्यः
षष्ठी
फक्कित्र्याः
फक्कित्र्योः
फक्कित्रीणाम्
सप्तमी
फक्कित्र्याम्
फक्कित्र्योः
फक्कित्रीषु
 
एक
द्वि
बहु
प्रथमा
फक्कित्री
फक्कित्र्यौ
फक्कित्र्यः
सम्बोधन
फक्कित्रि
फक्कित्र्यौ
फक्कित्र्यः
द्वितीया
फक्कित्रीम्
फक्कित्र्यौ
फक्कित्रीः
तृतीया
फक्कित्र्या
फक्कित्रीभ्याम्
फक्कित्रीभिः
चतुर्थी
फक्कित्र्यै
फक्कित्रीभ्याम्
फक्कित्रीभ्यः
पञ्चमी
फक्कित्र्याः
फक्कित्रीभ्याम्
फक्कित्रीभ्यः
षष्ठी
फक्कित्र्याः
फक्कित्र्योः
फक्कित्रीणाम्
सप्तमी
फक्कित्र्याम्
फक्कित्र्योः
फक्कित्रीषु


अन्याः