फक्कितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फक्किता
फक्कितारौ
फक्कितारः
सम्बोधन
फक्कितः
फक्कितारौ
फक्कितारः
द्वितीया
फक्कितारम्
फक्कितारौ
फक्कितॄन्
तृतीया
फक्कित्रा
फक्कितृभ्याम्
फक्कितृभिः
चतुर्थी
फक्कित्रे
फक्कितृभ्याम्
फक्कितृभ्यः
पञ्चमी
फक्कितुः
फक्कितृभ्याम्
फक्कितृभ्यः
षष्ठी
फक्कितुः
फक्कित्रोः
फक्कितॄणाम्
सप्तमी
फक्कितरि
फक्कित्रोः
फक्कितृषु
 
एक
द्वि
बहु
प्रथमा
फक्किता
फक्कितारौ
फक्कितारः
सम्बोधन
फक्कितः
फक्कितारौ
फक्कितारः
द्वितीया
फक्कितारम्
फक्कितारौ
फक्कितॄन्
तृतीया
फक्कित्रा
फक्कितृभ्याम्
फक्कितृभिः
चतुर्थी
फक्कित्रे
फक्कितृभ्याम्
फक्कितृभ्यः
पञ्चमी
फक्कितुः
फक्कितृभ्याम्
फक्कितृभ्यः
षष्ठी
फक्कितुः
फक्कित्रोः
फक्कितॄणाम्
सप्तमी
फक्कितरि
फक्कित्रोः
फक्कितृषु


अन्याः