फक्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फक्कितृ
फक्कितृणी
फक्कितॄणि
सम्बोधन
फक्कितः / फक्कितृ
फक्कितृणी
फक्कितॄणि
द्वितीया
फक्कितृ
फक्कितृणी
फक्कितॄणि
तृतीया
फक्कित्रा / फक्कितृणा
फक्कितृभ्याम्
फक्कितृभिः
चतुर्थी
फक्कित्रे / फक्कितृणे
फक्कितृभ्याम्
फक्कितृभ्यः
पञ्चमी
फक्कितुः / फक्कितृणः
फक्कितृभ्याम्
फक्कितृभ्यः
षष्ठी
फक्कितुः / फक्कितृणः
फक्कित्रोः / फक्कितृणोः
फक्कितॄणाम्
सप्तमी
फक्कितरि / फक्कितृणि
फक्कित्रोः / फक्कितृणोः
फक्कितृषु
 
एक
द्वि
बहु
प्रथमा
फक्कितृ
फक्कितृणी
फक्कितॄणि
सम्बोधन
फक्कितः / फक्कितृ
फक्कितृणी
फक्कितॄणि
द्वितीया
फक्कितृ
फक्कितृणी
फक्कितॄणि
तृतीया
फक्कित्रा / फक्कितृणा
फक्कितृभ्याम्
फक्कितृभिः
चतुर्थी
फक्कित्रे / फक्कितृणे
फक्कितृभ्याम्
फक्कितृभ्यः
पञ्चमी
फक्कितुः / फक्कितृणः
फक्कितृभ्याम्
फक्कितृभ्यः
षष्ठी
फक्कितुः / फक्कितृणः
फक्कित्रोः / फक्कितृणोः
फक्कितॄणाम्
सप्तमी
फक्कितरि / फक्कितृणि
फक्कित्रोः / फक्कितृणोः
फक्कितृषु


अन्याः