नुवित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुवित्री
नुवित्र्यौ
नुवित्र्यः
सम्बोधन
नुवित्रि
नुवित्र्यौ
नुवित्र्यः
द्वितीया
नुवित्रीम्
नुवित्र्यौ
नुवित्रीः
तृतीया
नुवित्र्या
नुवित्रीभ्याम्
नुवित्रीभिः
चतुर्थी
नुवित्र्यै
नुवित्रीभ्याम्
नुवित्रीभ्यः
पञ्चमी
नुवित्र्याः
नुवित्रीभ्याम्
नुवित्रीभ्यः
षष्ठी
नुवित्र्याः
नुवित्र्योः
नुवित्रीणाम्
सप्तमी
नुवित्र्याम्
नुवित्र्योः
नुवित्रीषु
 
एक
द्वि
बहु
प्रथमा
नुवित्री
नुवित्र्यौ
नुवित्र्यः
सम्बोधन
नुवित्रि
नुवित्र्यौ
नुवित्र्यः
द्वितीया
नुवित्रीम्
नुवित्र्यौ
नुवित्रीः
तृतीया
नुवित्र्या
नुवित्रीभ्याम्
नुवित्रीभिः
चतुर्थी
नुवित्र्यै
नुवित्रीभ्याम्
नुवित्रीभ्यः
पञ्चमी
नुवित्र्याः
नुवित्रीभ्याम्
नुवित्रीभ्यः
षष्ठी
नुवित्र्याः
नुवित्र्योः
नुवित्रीणाम्
सप्तमी
नुवित्र्याम्
नुवित्र्योः
नुवित्रीषु


अन्याः