नुवितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुविता
नुवितारौ
नुवितारः
सम्बोधन
नुवितः
नुवितारौ
नुवितारः
द्वितीया
नुवितारम्
नुवितारौ
नुवितॄन्
तृतीया
नुवित्रा
नुवितृभ्याम्
नुवितृभिः
चतुर्थी
नुवित्रे
नुवितृभ्याम्
नुवितृभ्यः
पञ्चमी
नुवितुः
नुवितृभ्याम्
नुवितृभ्यः
षष्ठी
नुवितुः
नुवित्रोः
नुवितॄणाम्
सप्तमी
नुवितरि
नुवित्रोः
नुवितृषु
 
एक
द्वि
बहु
प्रथमा
नुविता
नुवितारौ
नुवितारः
सम्बोधन
नुवितः
नुवितारौ
नुवितारः
द्वितीया
नुवितारम्
नुवितारौ
नुवितॄन्
तृतीया
नुवित्रा
नुवितृभ्याम्
नुवितृभिः
चतुर्थी
नुवित्रे
नुवितृभ्याम्
नुवितृभ्यः
पञ्चमी
नुवितुः
नुवितृभ्याम्
नुवितृभ्यः
षष्ठी
नुवितुः
नुवित्रोः
नुवितॄणाम्
सप्तमी
नुवितरि
नुवित्रोः
नुवितृषु


अन्याः