नुवितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुवितृ
नुवितृणी
नुवितॄणि
सम्बोधन
नुवितः / नुवितृ
नुवितृणी
नुवितॄणि
द्वितीया
नुवितृ
नुवितृणी
नुवितॄणि
तृतीया
नुवित्रा / नुवितृणा
नुवितृभ्याम्
नुवितृभिः
चतुर्थी
नुवित्रे / नुवितृणे
नुवितृभ्याम्
नुवितृभ्यः
पञ्चमी
नुवितुः / नुवितृणः
नुवितृभ्याम्
नुवितृभ्यः
षष्ठी
नुवितुः / नुवितृणः
नुवित्रोः / नुवितृणोः
नुवितॄणाम्
सप्तमी
नुवितरि / नुवितृणि
नुवित्रोः / नुवितृणोः
नुवितृषु
 
एक
द्वि
बहु
प्रथमा
नुवितृ
नुवितृणी
नुवितॄणि
सम्बोधन
नुवितः / नुवितृ
नुवितृणी
नुवितॄणि
द्वितीया
नुवितृ
नुवितृणी
नुवितॄणि
तृतीया
नुवित्रा / नुवितृणा
नुवितृभ्याम्
नुवितृभिः
चतुर्थी
नुवित्रे / नुवितृणे
नुवितृभ्याम्
नुवितृभ्यः
पञ्चमी
नुवितुः / नुवितृणः
नुवितृभ्याम्
नुवितृभ्यः
षष्ठी
नुवितुः / नुवितृणः
नुवित्रोः / नुवितृणोः
नुवितॄणाम्
सप्तमी
नुवितरि / नुवितृणि
नुवित्रोः / नुवितृणोः
नुवितृषु


अन्याः