निन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्दित्री
निन्दित्र्यौ
निन्दित्र्यः
सम्बोधन
निन्दित्रि
निन्दित्र्यौ
निन्दित्र्यः
द्वितीया
निन्दित्रीम्
निन्दित्र्यौ
निन्दित्रीः
तृतीया
निन्दित्र्या
निन्दित्रीभ्याम्
निन्दित्रीभिः
चतुर्थी
निन्दित्र्यै
निन्दित्रीभ्याम्
निन्दित्रीभ्यः
पञ्चमी
निन्दित्र्याः
निन्दित्रीभ्याम्
निन्दित्रीभ्यः
षष्ठी
निन्दित्र्याः
निन्दित्र्योः
निन्दित्रीणाम्
सप्तमी
निन्दित्र्याम्
निन्दित्र्योः
निन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
निन्दित्री
निन्दित्र्यौ
निन्दित्र्यः
सम्बोधन
निन्दित्रि
निन्दित्र्यौ
निन्दित्र्यः
द्वितीया
निन्दित्रीम्
निन्दित्र्यौ
निन्दित्रीः
तृतीया
निन्दित्र्या
निन्दित्रीभ्याम्
निन्दित्रीभिः
चतुर्थी
निन्दित्र्यै
निन्दित्रीभ्याम्
निन्दित्रीभ्यः
पञ्चमी
निन्दित्र्याः
निन्दित्रीभ्याम्
निन्दित्रीभ्यः
षष्ठी
निन्दित्र्याः
निन्दित्र्योः
निन्दित्रीणाम्
सप्तमी
निन्दित्र्याम्
निन्दित्र्योः
निन्दित्रीषु


अन्याः