निन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्दिता
निन्दितारौ
निन्दितारः
सम्बोधन
निन्दितः
निन्दितारौ
निन्दितारः
द्वितीया
निन्दितारम्
निन्दितारौ
निन्दितॄन्
तृतीया
निन्दित्रा
निन्दितृभ्याम्
निन्दितृभिः
चतुर्थी
निन्दित्रे
निन्दितृभ्याम्
निन्दितृभ्यः
पञ्चमी
निन्दितुः
निन्दितृभ्याम्
निन्दितृभ्यः
षष्ठी
निन्दितुः
निन्दित्रोः
निन्दितॄणाम्
सप्तमी
निन्दितरि
निन्दित्रोः
निन्दितृषु
 
एक
द्वि
बहु
प्रथमा
निन्दिता
निन्दितारौ
निन्दितारः
सम्बोधन
निन्दितः
निन्दितारौ
निन्दितारः
द्वितीया
निन्दितारम्
निन्दितारौ
निन्दितॄन्
तृतीया
निन्दित्रा
निन्दितृभ्याम्
निन्दितृभिः
चतुर्थी
निन्दित्रे
निन्दितृभ्याम्
निन्दितृभ्यः
पञ्चमी
निन्दितुः
निन्दितृभ्याम्
निन्दितृभ्यः
षष्ठी
निन्दितुः
निन्दित्रोः
निन्दितॄणाम्
सप्तमी
निन्दितरि
निन्दित्रोः
निन्दितृषु


अन्याः