निन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्दितृ
निन्दितृणी
निन्दितॄणि
सम्बोधन
निन्दितः / निन्दितृ
निन्दितृणी
निन्दितॄणि
द्वितीया
निन्दितृ
निन्दितृणी
निन्दितॄणि
तृतीया
निन्दित्रा / निन्दितृणा
निन्दितृभ्याम्
निन्दितृभिः
चतुर्थी
निन्दित्रे / निन्दितृणे
निन्दितृभ्याम्
निन्दितृभ्यः
पञ्चमी
निन्दितुः / निन्दितृणः
निन्दितृभ्याम्
निन्दितृभ्यः
षष्ठी
निन्दितुः / निन्दितृणः
निन्दित्रोः / निन्दितृणोः
निन्दितॄणाम्
सप्तमी
निन्दितरि / निन्दितृणि
निन्दित्रोः / निन्दितृणोः
निन्दितृषु
 
एक
द्वि
बहु
प्रथमा
निन्दितृ
निन्दितृणी
निन्दितॄणि
सम्बोधन
निन्दितः / निन्दितृ
निन्दितृणी
निन्दितॄणि
द्वितीया
निन्दितृ
निन्दितृणी
निन्दितॄणि
तृतीया
निन्दित्रा / निन्दितृणा
निन्दितृभ्याम्
निन्दितृभिः
चतुर्थी
निन्दित्रे / निन्दितृणे
निन्दितृभ्याम्
निन्दितृभ्यः
पञ्चमी
निन्दितुः / निन्दितृणः
निन्दितृभ्याम्
निन्दितृभ्यः
षष्ठी
निन्दितुः / निन्दितृणः
निन्दित्रोः / निन्दितृणोः
निन्दितॄणाम्
सप्तमी
निन्दितरि / निन्दितृणि
निन्दित्रोः / निन्दितृणोः
निन्दितृषु


अन्याः