ध्मात्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्मात्री
ध्मात्र्यौ
ध्मात्र्यः
सम्बोधन
ध्मात्रि
ध्मात्र्यौ
ध्मात्र्यः
द्वितीया
ध्मात्रीम्
ध्मात्र्यौ
ध्मात्रीः
तृतीया
ध्मात्र्या
ध्मात्रीभ्याम्
ध्मात्रीभिः
चतुर्थी
ध्मात्र्यै
ध्मात्रीभ्याम्
ध्मात्रीभ्यः
पञ्चमी
ध्मात्र्याः
ध्मात्रीभ्याम्
ध्मात्रीभ्यः
षष्ठी
ध्मात्र्याः
ध्मात्र्योः
ध्मात्रीणाम्
सप्तमी
ध्मात्र्याम्
ध्मात्र्योः
ध्मात्रीषु
 
एक
द्वि
बहु
प्रथमा
ध्मात्री
ध्मात्र्यौ
ध्मात्र्यः
सम्बोधन
ध्मात्रि
ध्मात्र्यौ
ध्मात्र्यः
द्वितीया
ध्मात्रीम्
ध्मात्र्यौ
ध्मात्रीः
तृतीया
ध्मात्र्या
ध्मात्रीभ्याम्
ध्मात्रीभिः
चतुर्थी
ध्मात्र्यै
ध्मात्रीभ्याम्
ध्मात्रीभ्यः
पञ्चमी
ध्मात्र्याः
ध्मात्रीभ्याम्
ध्मात्रीभ्यः
षष्ठी
ध्मात्र्याः
ध्मात्र्योः
ध्मात्रीणाम्
सप्तमी
ध्मात्र्याम्
ध्मात्र्योः
ध्मात्रीषु


अन्याः