ध्मातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्मातृ
ध्मातृणी
ध्मातॄणि
सम्बोधन
ध्मातः / ध्मातृ
ध्मातृणी
ध्मातॄणि
द्वितीया
ध्मातृ
ध्मातृणी
ध्मातॄणि
तृतीया
ध्मात्रा / ध्मातृणा
ध्मातृभ्याम्
ध्मातृभिः
चतुर्थी
ध्मात्रे / ध्मातृणे
ध्मातृभ्याम्
ध्मातृभ्यः
पञ्चमी
ध्मातुः / ध्मातृणः
ध्मातृभ्याम्
ध्मातृभ्यः
षष्ठी
ध्मातुः / ध्मातृणः
ध्मात्रोः / ध्मातृणोः
ध्मातॄणाम्
सप्तमी
ध्मातरि / ध्मातृणि
ध्मात्रोः / ध्मातृणोः
ध्मातृषु
 
एक
द्वि
बहु
प्रथमा
ध्मातृ
ध्मातृणी
ध्मातॄणि
सम्बोधन
ध्मातः / ध्मातृ
ध्मातृणी
ध्मातॄणि
द्वितीया
ध्मातृ
ध्मातृणी
ध्मातॄणि
तृतीया
ध्मात्रा / ध्मातृणा
ध्मातृभ्याम्
ध्मातृभिः
चतुर्थी
ध्मात्रे / ध्मातृणे
ध्मातृभ्याम्
ध्मातृभ्यः
पञ्चमी
ध्मातुः / ध्मातृणः
ध्मातृभ्याम्
ध्मातृभ्यः
षष्ठी
ध्मातुः / ध्मातृणः
ध्मात्रोः / ध्मातृणोः
ध्मातॄणाम्
सप्तमी
ध्मातरि / ध्मातृणि
ध्मात्रोः / ध्मातृणोः
ध्मातृषु


अन्याः