ध्मातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्माता
ध्मातारौ
ध्मातारः
सम्बोधन
ध्मातः
ध्मातारौ
ध्मातारः
द्वितीया
ध्मातारम्
ध्मातारौ
ध्मातॄन्
तृतीया
ध्मात्रा
ध्मातृभ्याम्
ध्मातृभिः
चतुर्थी
ध्मात्रे
ध्मातृभ्याम्
ध्मातृभ्यः
पञ्चमी
ध्मातुः
ध्मातृभ्याम्
ध्मातृभ्यः
षष्ठी
ध्मातुः
ध्मात्रोः
ध्मातॄणाम्
सप्तमी
ध्मातरि
ध्मात्रोः
ध्मातृषु
 
एक
द्वि
बहु
प्रथमा
ध्माता
ध्मातारौ
ध्मातारः
सम्बोधन
ध्मातः
ध्मातारौ
ध्मातारः
द्वितीया
ध्मातारम्
ध्मातारौ
ध्मातॄन्
तृतीया
ध्मात्रा
ध्मातृभ्याम्
ध्मातृभिः
चतुर्थी
ध्मात्रे
ध्मातृभ्याम्
ध्मातृभ्यः
पञ्चमी
ध्मातुः
ध्मातृभ्याम्
ध्मातृभ्यः
षष्ठी
ध्मातुः
ध्मात्रोः
ध्मातॄणाम्
सप्तमी
ध्मातरि
ध्मात्रोः
ध्मातृषु


अन्याः