दृषद्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृषद्वान्
दृषद्वन्तौ
दृषद्वन्तः
सम्बोधन
दृषद्वन्
दृषद्वन्तौ
दृषद्वन्तः
द्वितीया
दृषद्वन्तम्
दृषद्वन्तौ
दृषद्वतः
तृतीया
दृषद्वता
दृषद्वद्भ्याम्
दृषद्वद्भिः
चतुर्थी
दृषद्वते
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
पञ्चमी
दृषद्वतः
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
षष्ठी
दृषद्वतः
दृषद्वतोः
दृषद्वताम्
सप्तमी
दृषद्वति
दृषद्वतोः
दृषद्वत्सु
 
एक
द्वि
बहु
प्रथमा
दृषद्वान्
दृषद्वन्तौ
दृषद्वन्तः
सम्बोधन
दृषद्वन्
दृषद्वन्तौ
दृषद्वन्तः
द्वितीया
दृषद्वन्तम्
दृषद्वन्तौ
दृषद्वतः
तृतीया
दृषद्वता
दृषद्वद्भ्याम्
दृषद्वद्भिः
चतुर्थी
दृषद्वते
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
पञ्चमी
दृषद्वतः
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
षष्ठी
दृषद्वतः
दृषद्वतोः
दृषद्वताम्
सप्तमी
दृषद्वति
दृषद्वतोः
दृषद्वत्सु


अन्याः