दृषद्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृषद्वत् / दृषद्वद्
दृषद्वती
दृषद्वन्ति
सम्बोधन
दृषद्वत् / दृषद्वद्
दृषद्वती
दृषद्वन्ति
द्वितीया
दृषद्वत् / दृषद्वद्
दृषद्वती
दृषद्वन्ति
तृतीया
दृषद्वता
दृषद्वद्भ्याम्
दृषद्वद्भिः
चतुर्थी
दृषद्वते
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
पञ्चमी
दृषद्वतः
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
षष्ठी
दृषद्वतः
दृषद्वतोः
दृषद्वताम्
सप्तमी
दृषद्वति
दृषद्वतोः
दृषद्वत्सु
 
एक
द्वि
बहु
प्रथमा
दृषद्वत् / दृषद्वद्
दृषद्वती
दृषद्वन्ति
सम्बोधन
दृषद्वत् / दृषद्वद्
दृषद्वती
दृषद्वन्ति
द्वितीया
दृषद्वत् / दृषद्वद्
दृषद्वती
दृषद्वन्ति
तृतीया
दृषद्वता
दृषद्वद्भ्याम्
दृषद्वद्भिः
चतुर्थी
दृषद्वते
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
पञ्चमी
दृषद्वतः
दृषद्वद्भ्याम्
दृषद्वद्भ्यः
षष्ठी
दृषद्वतः
दृषद्वतोः
दृषद्वताम्
सप्तमी
दृषद्वति
दृषद्वतोः
दृषद्वत्सु


अन्याः