दृषद्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृषद्वती
दृषद्वत्यौ
दृषद्वत्यः
सम्बोधन
दृषद्वति
दृषद्वत्यौ
दृषद्वत्यः
द्वितीया
दृषद्वतीम्
दृषद्वत्यौ
दृषद्वतीः
तृतीया
दृषद्वत्या
दृषद्वतीभ्याम्
दृषद्वतीभिः
चतुर्थी
दृषद्वत्यै
दृषद्वतीभ्याम्
दृषद्वतीभ्यः
पञ्चमी
दृषद्वत्याः
दृषद्वतीभ्याम्
दृषद्वतीभ्यः
षष्ठी
दृषद्वत्याः
दृषद्वत्योः
दृषद्वतीनाम्
सप्तमी
दृषद्वत्याम्
दृषद्वत्योः
दृषद्वतीषु
 
एक
द्वि
बहु
प्रथमा
दृषद्वती
दृषद्वत्यौ
दृषद्वत्यः
सम्बोधन
दृषद्वति
दृषद्वत्यौ
दृषद्वत्यः
द्वितीया
दृषद्वतीम्
दृषद्वत्यौ
दृषद्वतीः
तृतीया
दृषद्वत्या
दृषद्वतीभ्याम्
दृषद्वतीभिः
चतुर्थी
दृषद्वत्यै
दृषद्वतीभ्याम्
दृषद्वतीभ्यः
पञ्चमी
दृषद्वत्याः
दृषद्वतीभ्याम्
दृषद्वतीभ्यः
षष्ठी
दृषद्वत्याः
दृषद्वत्योः
दृषद्वतीनाम्
सप्तमी
दृषद्वत्याम्
दृषद्वत्योः
दृषद्वतीषु


अन्याः