त्रन्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दित्री
त्रन्दित्र्यौ
त्रन्दित्र्यः
सम्बोधन
त्रन्दित्रि
त्रन्दित्र्यौ
त्रन्दित्र्यः
द्वितीया
त्रन्दित्रीम्
त्रन्दित्र्यौ
त्रन्दित्रीः
तृतीया
त्रन्दित्र्या
त्रन्दित्रीभ्याम्
त्रन्दित्रीभिः
चतुर्थी
त्रन्दित्र्यै
त्रन्दित्रीभ्याम्
त्रन्दित्रीभ्यः
पञ्चमी
त्रन्दित्र्याः
त्रन्दित्रीभ्याम्
त्रन्दित्रीभ्यः
षष्ठी
त्रन्दित्र्याः
त्रन्दित्र्योः
त्रन्दित्रीणाम्
सप्तमी
त्रन्दित्र्याम्
त्रन्दित्र्योः
त्रन्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दित्री
त्रन्दित्र्यौ
त्रन्दित्र्यः
सम्बोधन
त्रन्दित्रि
त्रन्दित्र्यौ
त्रन्दित्र्यः
द्वितीया
त्रन्दित्रीम्
त्रन्दित्र्यौ
त्रन्दित्रीः
तृतीया
त्रन्दित्र्या
त्रन्दित्रीभ्याम्
त्रन्दित्रीभिः
चतुर्थी
त्रन्दित्र्यै
त्रन्दित्रीभ्याम्
त्रन्दित्रीभ्यः
पञ्चमी
त्रन्दित्र्याः
त्रन्दित्रीभ्याम्
त्रन्दित्रीभ्यः
षष्ठी
त्रन्दित्र्याः
त्रन्दित्र्योः
त्रन्दित्रीणाम्
सप्तमी
त्रन्दित्र्याम्
त्रन्दित्र्योः
त्रन्दित्रीषु


अन्याः