त्रन्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दिता
त्रन्दितारौ
त्रन्दितारः
सम्बोधन
त्रन्दितः
त्रन्दितारौ
त्रन्दितारः
द्वितीया
त्रन्दितारम्
त्रन्दितारौ
त्रन्दितॄन्
तृतीया
त्रन्दित्रा
त्रन्दितृभ्याम्
त्रन्दितृभिः
चतुर्थी
त्रन्दित्रे
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
पञ्चमी
त्रन्दितुः
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
षष्ठी
त्रन्दितुः
त्रन्दित्रोः
त्रन्दितॄणाम्
सप्तमी
त्रन्दितरि
त्रन्दित्रोः
त्रन्दितृषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दिता
त्रन्दितारौ
त्रन्दितारः
सम्बोधन
त्रन्दितः
त्रन्दितारौ
त्रन्दितारः
द्वितीया
त्रन्दितारम्
त्रन्दितारौ
त्रन्दितॄन्
तृतीया
त्रन्दित्रा
त्रन्दितृभ्याम्
त्रन्दितृभिः
चतुर्थी
त्रन्दित्रे
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
पञ्चमी
त्रन्दितुः
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
षष्ठी
त्रन्दितुः
त्रन्दित्रोः
त्रन्दितॄणाम्
सप्तमी
त्रन्दितरि
त्रन्दित्रोः
त्रन्दितृषु


अन्याः