त्रन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दितृ
त्रन्दितृणी
त्रन्दितॄणि
सम्बोधन
त्रन्दितः / त्रन्दितृ
त्रन्दितृणी
त्रन्दितॄणि
द्वितीया
त्रन्दितृ
त्रन्दितृणी
त्रन्दितॄणि
तृतीया
त्रन्दित्रा / त्रन्दितृणा
त्रन्दितृभ्याम्
त्रन्दितृभिः
चतुर्थी
त्रन्दित्रे / त्रन्दितृणे
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
पञ्चमी
त्रन्दितुः / त्रन्दितृणः
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
षष्ठी
त्रन्दितुः / त्रन्दितृणः
त्रन्दित्रोः / त्रन्दितृणोः
त्रन्दितॄणाम्
सप्तमी
त्रन्दितरि / त्रन्दितृणि
त्रन्दित्रोः / त्रन्दितृणोः
त्रन्दितृषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दितृ
त्रन्दितृणी
त्रन्दितॄणि
सम्बोधन
त्रन्दितः / त्रन्दितृ
त्रन्दितृणी
त्रन्दितॄणि
द्वितीया
त्रन्दितृ
त्रन्दितृणी
त्रन्दितॄणि
तृतीया
त्रन्दित्रा / त्रन्दितृणा
त्रन्दितृभ्याम्
त्रन्दितृभिः
चतुर्थी
त्रन्दित्रे / त्रन्दितृणे
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
पञ्चमी
त्रन्दितुः / त्रन्दितृणः
त्रन्दितृभ्याम्
त्रन्दितृभ्यः
षष्ठी
त्रन्दितुः / त्रन्दितृणः
त्रन्दित्रोः / त्रन्दितृणोः
त्रन्दितॄणाम्
सप्तमी
त्रन्दितरि / त्रन्दितृणि
त्रन्दित्रोः / त्रन्दितृणोः
त्रन्दितृषु


अन्याः