तर्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्दित्री
तर्दित्र्यौ
तर्दित्र्यः
सम्बोधन
तर्दित्रि
तर्दित्र्यौ
तर्दित्र्यः
द्वितीया
तर्दित्रीम्
तर्दित्र्यौ
तर्दित्रीः
तृतीया
तर्दित्र्या
तर्दित्रीभ्याम्
तर्दित्रीभिः
चतुर्थी
तर्दित्र्यै
तर्दित्रीभ्याम्
तर्दित्रीभ्यः
पञ्चमी
तर्दित्र्याः
तर्दित्रीभ्याम्
तर्दित्रीभ्यः
षष्ठी
तर्दित्र्याः
तर्दित्र्योः
तर्दित्रीणाम्
सप्तमी
तर्दित्र्याम्
तर्दित्र्योः
तर्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
तर्दित्री
तर्दित्र्यौ
तर्दित्र्यः
सम्बोधन
तर्दित्रि
तर्दित्र्यौ
तर्दित्र्यः
द्वितीया
तर्दित्रीम्
तर्दित्र्यौ
तर्दित्रीः
तृतीया
तर्दित्र्या
तर्दित्रीभ्याम्
तर्दित्रीभिः
चतुर्थी
तर्दित्र्यै
तर्दित्रीभ्याम्
तर्दित्रीभ्यः
पञ्चमी
तर्दित्र्याः
तर्दित्रीभ्याम्
तर्दित्रीभ्यः
षष्ठी
तर्दित्र्याः
तर्दित्र्योः
तर्दित्रीणाम्
सप्तमी
तर्दित्र्याम्
तर्दित्र्योः
तर्दित्रीषु


अन्याः