तर्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्दिता
तर्दितारौ
तर्दितारः
सम्बोधन
तर्दितः
तर्दितारौ
तर्दितारः
द्वितीया
तर्दितारम्
तर्दितारौ
तर्दितॄन्
तृतीया
तर्दित्रा
तर्दितृभ्याम्
तर्दितृभिः
चतुर्थी
तर्दित्रे
तर्दितृभ्याम्
तर्दितृभ्यः
पञ्चमी
तर्दितुः
तर्दितृभ्याम्
तर्दितृभ्यः
षष्ठी
तर्दितुः
तर्दित्रोः
तर्दितॄणाम्
सप्तमी
तर्दितरि
तर्दित्रोः
तर्दितृषु
 
एक
द्वि
बहु
प्रथमा
तर्दिता
तर्दितारौ
तर्दितारः
सम्बोधन
तर्दितः
तर्दितारौ
तर्दितारः
द्वितीया
तर्दितारम्
तर्दितारौ
तर्दितॄन्
तृतीया
तर्दित्रा
तर्दितृभ्याम्
तर्दितृभिः
चतुर्थी
तर्दित्रे
तर्दितृभ्याम्
तर्दितृभ्यः
पञ्चमी
तर्दितुः
तर्दितृभ्याम्
तर्दितृभ्यः
षष्ठी
तर्दितुः
तर्दित्रोः
तर्दितॄणाम्
सप्तमी
तर्दितरि
तर्दित्रोः
तर्दितृषु


अन्याः