तर्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तर्दितृ
तर्दितृणी
तर्दितॄणि
सम्बोधन
तर्दितः / तर्दितृ
तर्दितृणी
तर्दितॄणि
द्वितीया
तर्दितृ
तर्दितृणी
तर्दितॄणि
तृतीया
तर्दित्रा / तर्दितृणा
तर्दितृभ्याम्
तर्दितृभिः
चतुर्थी
तर्दित्रे / तर्दितृणे
तर्दितृभ्याम्
तर्दितृभ्यः
पञ्चमी
तर्दितुः / तर्दितृणः
तर्दितृभ्याम्
तर्दितृभ्यः
षष्ठी
तर्दितुः / तर्दितृणः
तर्दित्रोः / तर्दितृणोः
तर्दितॄणाम्
सप्तमी
तर्दितरि / तर्दितृणि
तर्दित्रोः / तर्दितृणोः
तर्दितृषु
 
एक
द्वि
बहु
प्रथमा
तर्दितृ
तर्दितृणी
तर्दितॄणि
सम्बोधन
तर्दितः / तर्दितृ
तर्दितृणी
तर्दितॄणि
द्वितीया
तर्दितृ
तर्दितृणी
तर्दितॄणि
तृतीया
तर्दित्रा / तर्दितृणा
तर्दितृभ्याम्
तर्दितृभिः
चतुर्थी
तर्दित्रे / तर्दितृणे
तर्दितृभ्याम्
तर्दितृभ्यः
पञ्चमी
तर्दितुः / तर्दितृणः
तर्दितृभ्याम्
तर्दितृभ्यः
षष्ठी
तर्दितुः / तर्दितृणः
तर्दित्रोः / तर्दितृणोः
तर्दितॄणाम्
सप्तमी
तर्दितरि / तर्दितृणि
तर्दित्रोः / तर्दितृणोः
तर्दितृषु


अन्याः