तरुमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तरुमान्
तरुमन्तौ
तरुमन्तः
सम्बोधन
तरुमन्
तरुमन्तौ
तरुमन्तः
द्वितीया
तरुमन्तम्
तरुमन्तौ
तरुमतः
तृतीया
तरुमता
तरुमद्भ्याम्
तरुमद्भिः
चतुर्थी
तरुमते
तरुमद्भ्याम्
तरुमद्भ्यः
पञ्चमी
तरुमतः
तरुमद्भ्याम्
तरुमद्भ्यः
षष्ठी
तरुमतः
तरुमतोः
तरुमताम्
सप्तमी
तरुमति
तरुमतोः
तरुमत्सु
 
एक
द्वि
बहु
प्रथमा
तरुमान्
तरुमन्तौ
तरुमन्तः
सम्बोधन
तरुमन्
तरुमन्तौ
तरुमन्तः
द्वितीया
तरुमन्तम्
तरुमन्तौ
तरुमतः
तृतीया
तरुमता
तरुमद्भ्याम्
तरुमद्भिः
चतुर्थी
तरुमते
तरुमद्भ्याम्
तरुमद्भ्यः
पञ्चमी
तरुमतः
तरुमद्भ्याम्
तरुमद्भ्यः
षष्ठी
तरुमतः
तरुमतोः
तरुमताम्
सप्तमी
तरुमति
तरुमतोः
तरुमत्सु


अन्याः