तरुमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तरुमत् / तरुमद्
तरुमती
तरुमन्ति
सम्बोधन
तरुमत् / तरुमद्
तरुमती
तरुमन्ति
द्वितीया
तरुमत् / तरुमद्
तरुमती
तरुमन्ति
तृतीया
तरुमता
तरुमद्भ्याम्
तरुमद्भिः
चतुर्थी
तरुमते
तरुमद्भ्याम्
तरुमद्भ्यः
पञ्चमी
तरुमतः
तरुमद्भ्याम्
तरुमद्भ्यः
षष्ठी
तरुमतः
तरुमतोः
तरुमताम्
सप्तमी
तरुमति
तरुमतोः
तरुमत्सु
 
एक
द्वि
बहु
प्रथमा
तरुमत् / तरुमद्
तरुमती
तरुमन्ति
सम्बोधन
तरुमत् / तरुमद्
तरुमती
तरुमन्ति
द्वितीया
तरुमत् / तरुमद्
तरुमती
तरुमन्ति
तृतीया
तरुमता
तरुमद्भ्याम्
तरुमद्भिः
चतुर्थी
तरुमते
तरुमद्भ्याम्
तरुमद्भ्यः
पञ्चमी
तरुमतः
तरुमद्भ्याम्
तरुमद्भ्यः
षष्ठी
तरुमतः
तरुमतोः
तरुमताम्
सप्तमी
तरुमति
तरुमतोः
तरुमत्सु


अन्याः