तरुमती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तरुमती
तरुमत्यौ
तरुमत्यः
सम्बोधन
तरुमति
तरुमत्यौ
तरुमत्यः
द्वितीया
तरुमतीम्
तरुमत्यौ
तरुमतीः
तृतीया
तरुमत्या
तरुमतीभ्याम्
तरुमतीभिः
चतुर्थी
तरुमत्यै
तरुमतीभ्याम्
तरुमतीभ्यः
पञ्चमी
तरुमत्याः
तरुमतीभ्याम्
तरुमतीभ्यः
षष्ठी
तरुमत्याः
तरुमत्योः
तरुमतीनाम्
सप्तमी
तरुमत्याम्
तरुमत्योः
तरुमतीषु
 
एक
द्वि
बहु
प्रथमा
तरुमती
तरुमत्यौ
तरुमत्यः
सम्बोधन
तरुमति
तरुमत्यौ
तरुमत्यः
द्वितीया
तरुमतीम्
तरुमत्यौ
तरुमतीः
तृतीया
तरुमत्या
तरुमतीभ्याम्
तरुमतीभिः
चतुर्थी
तरुमत्यै
तरुमतीभ्याम्
तरुमतीभ्यः
पञ्चमी
तरुमत्याः
तरुमतीभ्याम्
तरुमतीभ्यः
षष्ठी
तरुमत्याः
तरुमत्योः
तरुमतीनाम्
सप्तमी
तरुमत्याम्
तरुमत्योः
तरुमतीषु


अन्याः