टीकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टीकित्री
टीकित्र्यौ
टीकित्र्यः
सम्बोधन
टीकित्रि
टीकित्र्यौ
टीकित्र्यः
द्वितीया
टीकित्रीम्
टीकित्र्यौ
टीकित्रीः
तृतीया
टीकित्र्या
टीकित्रीभ्याम्
टीकित्रीभिः
चतुर्थी
टीकित्र्यै
टीकित्रीभ्याम्
टीकित्रीभ्यः
पञ्चमी
टीकित्र्याः
टीकित्रीभ्याम्
टीकित्रीभ्यः
षष्ठी
टीकित्र्याः
टीकित्र्योः
टीकित्रीणाम्
सप्तमी
टीकित्र्याम्
टीकित्र्योः
टीकित्रीषु
 
एक
द्वि
बहु
प्रथमा
टीकित्री
टीकित्र्यौ
टीकित्र्यः
सम्बोधन
टीकित्रि
टीकित्र्यौ
टीकित्र्यः
द्वितीया
टीकित्रीम्
टीकित्र्यौ
टीकित्रीः
तृतीया
टीकित्र्या
टीकित्रीभ्याम्
टीकित्रीभिः
चतुर्थी
टीकित्र्यै
टीकित्रीभ्याम्
टीकित्रीभ्यः
पञ्चमी
टीकित्र्याः
टीकित्रीभ्याम्
टीकित्रीभ्यः
षष्ठी
टीकित्र्याः
टीकित्र्योः
टीकित्रीणाम्
सप्तमी
टीकित्र्याम्
टीकित्र्योः
टीकित्रीषु


अन्याः