टीकितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टीकिता
टीकितारौ
टीकितारः
सम्बोधन
टीकितः
टीकितारौ
टीकितारः
द्वितीया
टीकितारम्
टीकितारौ
टीकितॄन्
तृतीया
टीकित्रा
टीकितृभ्याम्
टीकितृभिः
चतुर्थी
टीकित्रे
टीकितृभ्याम्
टीकितृभ्यः
पञ्चमी
टीकितुः
टीकितृभ्याम्
टीकितृभ्यः
षष्ठी
टीकितुः
टीकित्रोः
टीकितॄणाम्
सप्तमी
टीकितरि
टीकित्रोः
टीकितृषु
 
एक
द्वि
बहु
प्रथमा
टीकिता
टीकितारौ
टीकितारः
सम्बोधन
टीकितः
टीकितारौ
टीकितारः
द्वितीया
टीकितारम्
टीकितारौ
टीकितॄन्
तृतीया
टीकित्रा
टीकितृभ्याम्
टीकितृभिः
चतुर्थी
टीकित्रे
टीकितृभ्याम्
टीकितृभ्यः
पञ्चमी
टीकितुः
टीकितृभ्याम्
टीकितृभ्यः
षष्ठी
टीकितुः
टीकित्रोः
टीकितॄणाम्
सप्तमी
टीकितरि
टीकित्रोः
टीकितृषु


अन्याः