टीकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
टीकितृ
टीकितृणी
टीकितॄणि
सम्बोधन
टीकितः / टीकितृ
टीकितृणी
टीकितॄणि
द्वितीया
टीकितृ
टीकितृणी
टीकितॄणि
तृतीया
टीकित्रा / टीकितृणा
टीकितृभ्याम्
टीकितृभिः
चतुर्थी
टीकित्रे / टीकितृणे
टीकितृभ्याम्
टीकितृभ्यः
पञ्चमी
टीकितुः / टीकितृणः
टीकितृभ्याम्
टीकितृभ्यः
षष्ठी
टीकितुः / टीकितृणः
टीकित्रोः / टीकितृणोः
टीकितॄणाम्
सप्तमी
टीकितरि / टीकितृणि
टीकित्रोः / टीकितृणोः
टीकितृषु
 
एक
द्वि
बहु
प्रथमा
टीकितृ
टीकितृणी
टीकितॄणि
सम्बोधन
टीकितः / टीकितृ
टीकितृणी
टीकितॄणि
द्वितीया
टीकितृ
टीकितृणी
टीकितॄणि
तृतीया
टीकित्रा / टीकितृणा
टीकितृभ्याम्
टीकितृभिः
चतुर्थी
टीकित्रे / टीकितृणे
टीकितृभ्याम्
टीकितृभ्यः
पञ्चमी
टीकितुः / टीकितृणः
टीकितृभ्याम्
टीकितृभ्यः
षष्ठी
टीकितुः / टीकितृणः
टीकित्रोः / टीकितृणोः
टीकितॄणाम्
सप्तमी
टीकितरि / टीकितृणि
टीकित्रोः / टीकितृणोः
टीकितृषु


अन्याः