जोतित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतित्री
जोतित्र्यौ
जोतित्र्यः
सम्बोधन
जोतित्रि
जोतित्र्यौ
जोतित्र्यः
द्वितीया
जोतित्रीम्
जोतित्र्यौ
जोतित्रीः
तृतीया
जोतित्र्या
जोतित्रीभ्याम्
जोतित्रीभिः
चतुर्थी
जोतित्र्यै
जोतित्रीभ्याम्
जोतित्रीभ्यः
पञ्चमी
जोतित्र्याः
जोतित्रीभ्याम्
जोतित्रीभ्यः
षष्ठी
जोतित्र्याः
जोतित्र्योः
जोतित्रीणाम्
सप्तमी
जोतित्र्याम्
जोतित्र्योः
जोतित्रीषु
 
एक
द्वि
बहु
प्रथमा
जोतित्री
जोतित्र्यौ
जोतित्र्यः
सम्बोधन
जोतित्रि
जोतित्र्यौ
जोतित्र्यः
द्वितीया
जोतित्रीम्
जोतित्र्यौ
जोतित्रीः
तृतीया
जोतित्र्या
जोतित्रीभ्याम्
जोतित्रीभिः
चतुर्थी
जोतित्र्यै
जोतित्रीभ्याम्
जोतित्रीभ्यः
पञ्चमी
जोतित्र्याः
जोतित्रीभ्याम्
जोतित्रीभ्यः
षष्ठी
जोतित्र्याः
जोतित्र्योः
जोतित्रीणाम्
सप्तमी
जोतित्र्याम्
जोतित्र्योः
जोतित्रीषु


अन्याः