जोतितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतितृ
जोतितृणी
जोतितॄणि
सम्बोधन
जोतितः / जोतितृ
जोतितृणी
जोतितॄणि
द्वितीया
जोतितृ
जोतितृणी
जोतितॄणि
तृतीया
जोतित्रा / जोतितृणा
जोतितृभ्याम्
जोतितृभिः
चतुर्थी
जोतित्रे / जोतितृणे
जोतितृभ्याम्
जोतितृभ्यः
पञ्चमी
जोतितुः / जोतितृणः
जोतितृभ्याम्
जोतितृभ्यः
षष्ठी
जोतितुः / जोतितृणः
जोतित्रोः / जोतितृणोः
जोतितॄणाम्
सप्तमी
जोतितरि / जोतितृणि
जोतित्रोः / जोतितृणोः
जोतितृषु
 
एक
द्वि
बहु
प्रथमा
जोतितृ
जोतितृणी
जोतितॄणि
सम्बोधन
जोतितः / जोतितृ
जोतितृणी
जोतितॄणि
द्वितीया
जोतितृ
जोतितृणी
जोतितॄणि
तृतीया
जोतित्रा / जोतितृणा
जोतितृभ्याम्
जोतितृभिः
चतुर्थी
जोतित्रे / जोतितृणे
जोतितृभ्याम्
जोतितृभ्यः
पञ्चमी
जोतितुः / जोतितृणः
जोतितृभ्याम्
जोतितृभ्यः
षष्ठी
जोतितुः / जोतितृणः
जोतित्रोः / जोतितृणोः
जोतितॄणाम्
सप्तमी
जोतितरि / जोतितृणि
जोतित्रोः / जोतितृणोः
जोतितृषु


अन्याः