जोतितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जोतिता
जोतितारौ
जोतितारः
सम्बोधन
जोतितः
जोतितारौ
जोतितारः
द्वितीया
जोतितारम्
जोतितारौ
जोतितॄन्
तृतीया
जोतित्रा
जोतितृभ्याम्
जोतितृभिः
चतुर्थी
जोतित्रे
जोतितृभ्याम्
जोतितृभ्यः
पञ्चमी
जोतितुः
जोतितृभ्याम्
जोतितृभ्यः
षष्ठी
जोतितुः
जोतित्रोः
जोतितॄणाम्
सप्तमी
जोतितरि
जोतित्रोः
जोतितृषु
 
एक
द्वि
बहु
प्रथमा
जोतिता
जोतितारौ
जोतितारः
सम्बोधन
जोतितः
जोतितारौ
जोतितारः
द्वितीया
जोतितारम्
जोतितारौ
जोतितॄन्
तृतीया
जोतित्रा
जोतितृभ्याम्
जोतितृभिः
चतुर्थी
जोतित्रे
जोतितृभ्याम्
जोतितृभ्यः
पञ्चमी
जोतितुः
जोतितृभ्याम्
जोतितृभ्यः
षष्ठी
जोतितुः
जोतित्रोः
जोतितॄणाम्
सप्तमी
जोतितरि
जोतित्रोः
जोतितृषु


अन्याः