जनित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनित्री
जनित्र्यौ
जनित्र्यः
सम्बोधन
जनित्रि
जनित्र्यौ
जनित्र्यः
द्वितीया
जनित्रीम्
जनित्र्यौ
जनित्रीः
तृतीया
जनित्र्या
जनित्रीभ्याम्
जनित्रीभिः
चतुर्थी
जनित्र्यै
जनित्रीभ्याम्
जनित्रीभ्यः
पञ्चमी
जनित्र्याः
जनित्रीभ्याम्
जनित्रीभ्यः
षष्ठी
जनित्र्याः
जनित्र्योः
जनित्रीणाम्
सप्तमी
जनित्र्याम्
जनित्र्योः
जनित्रीषु
 
एक
द्वि
बहु
प्रथमा
जनित्री
जनित्र्यौ
जनित्र्यः
सम्बोधन
जनित्रि
जनित्र्यौ
जनित्र्यः
द्वितीया
जनित्रीम्
जनित्र्यौ
जनित्रीः
तृतीया
जनित्र्या
जनित्रीभ्याम्
जनित्रीभिः
चतुर्थी
जनित्र्यै
जनित्रीभ्याम्
जनित्रीभ्यः
पञ्चमी
जनित्र्याः
जनित्रीभ्याम्
जनित्रीभ्यः
षष्ठी
जनित्र्याः
जनित्र्योः
जनित्रीणाम्
सप्तमी
जनित्र्याम्
जनित्र्योः
जनित्रीषु


अन्याः