जनितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनितृ
जनितृणी
जनितॄणि
सम्बोधन
जनितः / जनितृ
जनितृणी
जनितॄणि
द्वितीया
जनितृ
जनितृणी
जनितॄणि
तृतीया
जनित्रा / जनितृणा
जनितृभ्याम्
जनितृभिः
चतुर्थी
जनित्रे / जनितृणे
जनितृभ्याम्
जनितृभ्यः
पञ्चमी
जनितुः / जनितृणः
जनितृभ्याम्
जनितृभ्यः
षष्ठी
जनितुः / जनितृणः
जनित्रोः / जनितृणोः
जनितॄणाम्
सप्तमी
जनितरि / जनितृणि
जनित्रोः / जनितृणोः
जनितृषु
 
एक
द्वि
बहु
प्रथमा
जनितृ
जनितृणी
जनितॄणि
सम्बोधन
जनितः / जनितृ
जनितृणी
जनितॄणि
द्वितीया
जनितृ
जनितृणी
जनितॄणि
तृतीया
जनित्रा / जनितृणा
जनितृभ्याम्
जनितृभिः
चतुर्थी
जनित्रे / जनितृणे
जनितृभ्याम्
जनितृभ्यः
पञ्चमी
जनितुः / जनितृणः
जनितृभ्याम्
जनितृभ्यः
षष्ठी
जनितुः / जनितृणः
जनित्रोः / जनितृणोः
जनितॄणाम्
सप्तमी
जनितरि / जनितृणि
जनित्रोः / जनितृणोः
जनितृषु


अन्याः