जनितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जनिता
जनितारौ
जनितारः
सम्बोधन
जनितः
जनितारौ
जनितारः
द्वितीया
जनितारम्
जनितारौ
जनितॄन्
तृतीया
जनित्रा
जनितृभ्याम्
जनितृभिः
चतुर्थी
जनित्रे
जनितृभ्याम्
जनितृभ्यः
पञ्चमी
जनितुः
जनितृभ्याम्
जनितृभ्यः
षष्ठी
जनितुः
जनित्रोः
जनितॄणाम्
सप्तमी
जनितरि
जनित्रोः
जनितृषु
 
एक
द्वि
बहु
प्रथमा
जनिता
जनितारौ
जनितारः
सम्बोधन
जनितः
जनितारौ
जनितारः
द्वितीया
जनितारम्
जनितारौ
जनितॄन्
तृतीया
जनित्रा
जनितृभ्याम्
जनितृभिः
चतुर्थी
जनित्रे
जनितृभ्याम्
जनितृभ्यः
पञ्चमी
जनितुः
जनितृभ्याम्
जनितृभ्यः
षष्ठी
जनितुः
जनित्रोः
जनितॄणाम्
सप्तमी
जनितरि
जनित्रोः
जनितृषु


अन्याः