चिकित्सित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिकित्सित्री
चिकित्सित्र्यौ
चिकित्सित्र्यः
सम्बोधन
चिकित्सित्रि
चिकित्सित्र्यौ
चिकित्सित्र्यः
द्वितीया
चिकित्सित्रीम्
चिकित्सित्र्यौ
चिकित्सित्रीः
तृतीया
चिकित्सित्र्या
चिकित्सित्रीभ्याम्
चिकित्सित्रीभिः
चतुर्थी
चिकित्सित्र्यै
चिकित्सित्रीभ्याम्
चिकित्सित्रीभ्यः
पञ्चमी
चिकित्सित्र्याः
चिकित्सित्रीभ्याम्
चिकित्सित्रीभ्यः
षष्ठी
चिकित्सित्र्याः
चिकित्सित्र्योः
चिकित्सित्रीणाम्
सप्तमी
चिकित्सित्र्याम्
चिकित्सित्र्योः
चिकित्सित्रीषु
 
एक
द्वि
बहु
प्रथमा
चिकित्सित्री
चिकित्सित्र्यौ
चिकित्सित्र्यः
सम्बोधन
चिकित्सित्रि
चिकित्सित्र्यौ
चिकित्सित्र्यः
द्वितीया
चिकित्सित्रीम्
चिकित्सित्र्यौ
चिकित्सित्रीः
तृतीया
चिकित्सित्र्या
चिकित्सित्रीभ्याम्
चिकित्सित्रीभिः
चतुर्थी
चिकित्सित्र्यै
चिकित्सित्रीभ्याम्
चिकित्सित्रीभ्यः
पञ्चमी
चिकित्सित्र्याः
चिकित्सित्रीभ्याम्
चिकित्सित्रीभ्यः
षष्ठी
चिकित्सित्र्याः
चिकित्सित्र्योः
चिकित्सित्रीणाम्
सप्तमी
चिकित्सित्र्याम्
चिकित्सित्र्योः
चिकित्सित्रीषु


अन्याः