चिकित्सितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिकित्सिता
चिकित्सितारौ
चिकित्सितारः
सम्बोधन
चिकित्सितः
चिकित्सितारौ
चिकित्सितारः
द्वितीया
चिकित्सितारम्
चिकित्सितारौ
चिकित्सितॄन्
तृतीया
चिकित्सित्रा
चिकित्सितृभ्याम्
चिकित्सितृभिः
चतुर्थी
चिकित्सित्रे
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
पञ्चमी
चिकित्सितुः
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
षष्ठी
चिकित्सितुः
चिकित्सित्रोः
चिकित्सितॄणाम्
सप्तमी
चिकित्सितरि
चिकित्सित्रोः
चिकित्सितृषु
 
एक
द्वि
बहु
प्रथमा
चिकित्सिता
चिकित्सितारौ
चिकित्सितारः
सम्बोधन
चिकित्सितः
चिकित्सितारौ
चिकित्सितारः
द्वितीया
चिकित्सितारम्
चिकित्सितारौ
चिकित्सितॄन्
तृतीया
चिकित्सित्रा
चिकित्सितृभ्याम्
चिकित्सितृभिः
चतुर्थी
चिकित्सित्रे
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
पञ्चमी
चिकित्सितुः
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
षष्ठी
चिकित्सितुः
चिकित्सित्रोः
चिकित्सितॄणाम्
सप्तमी
चिकित्सितरि
चिकित्सित्रोः
चिकित्सितृषु


अन्याः