चिकित्सितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिकित्सितृ
चिकित्सितृणी
चिकित्सितॄणि
सम्बोधन
चिकित्सितः / चिकित्सितृ
चिकित्सितृणी
चिकित्सितॄणि
द्वितीया
चिकित्सितृ
चिकित्सितृणी
चिकित्सितॄणि
तृतीया
चिकित्सित्रा / चिकित्सितृणा
चिकित्सितृभ्याम्
चिकित्सितृभिः
चतुर्थी
चिकित्सित्रे / चिकित्सितृणे
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
पञ्चमी
चिकित्सितुः / चिकित्सितृणः
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
षष्ठी
चिकित्सितुः / चिकित्सितृणः
चिकित्सित्रोः / चिकित्सितृणोः
चिकित्सितॄणाम्
सप्तमी
चिकित्सितरि / चिकित्सितृणि
चिकित्सित्रोः / चिकित्सितृणोः
चिकित्सितृषु
 
एक
द्वि
बहु
प्रथमा
चिकित्सितृ
चिकित्सितृणी
चिकित्सितॄणि
सम्बोधन
चिकित्सितः / चिकित्सितृ
चिकित्सितृणी
चिकित्सितॄणि
द्वितीया
चिकित्सितृ
चिकित्सितृणी
चिकित्सितॄणि
तृतीया
चिकित्सित्रा / चिकित्सितृणा
चिकित्सितृभ्याम्
चिकित्सितृभिः
चतुर्थी
चिकित्सित्रे / चिकित्सितृणे
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
पञ्चमी
चिकित्सितुः / चिकित्सितृणः
चिकित्सितृभ्याम्
चिकित्सितृभ्यः
षष्ठी
चिकित्सितुः / चिकित्सितृणः
चिकित्सित्रोः / चिकित्सितृणोः
चिकित्सितॄणाम्
सप्तमी
चिकित्सितरि / चिकित्सितृणि
चिकित्सित्रोः / चिकित्सितृणोः
चिकित्सितृषु


अन्याः