चाययित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाययित्री
चाययित्र्यौ
चाययित्र्यः
सम्बोधन
चाययित्रि
चाययित्र्यौ
चाययित्र्यः
द्वितीया
चाययित्रीम्
चाययित्र्यौ
चाययित्रीः
तृतीया
चाययित्र्या
चाययित्रीभ्याम्
चाययित्रीभिः
चतुर्थी
चाययित्र्यै
चाययित्रीभ्याम्
चाययित्रीभ्यः
पञ्चमी
चाययित्र्याः
चाययित्रीभ्याम्
चाययित्रीभ्यः
षष्ठी
चाययित्र्याः
चाययित्र्योः
चाययित्रीणाम्
सप्तमी
चाययित्र्याम्
चाययित्र्योः
चाययित्रीषु
 
एक
द्वि
बहु
प्रथमा
चाययित्री
चाययित्र्यौ
चाययित्र्यः
सम्बोधन
चाययित्रि
चाययित्र्यौ
चाययित्र्यः
द्वितीया
चाययित्रीम्
चाययित्र्यौ
चाययित्रीः
तृतीया
चाययित्र्या
चाययित्रीभ्याम्
चाययित्रीभिः
चतुर्थी
चाययित्र्यै
चाययित्रीभ्याम्
चाययित्रीभ्यः
पञ्चमी
चाययित्र्याः
चाययित्रीभ्याम्
चाययित्रीभ्यः
षष्ठी
चाययित्र्याः
चाययित्र्योः
चाययित्रीणाम्
सप्तमी
चाययित्र्याम्
चाययित्र्योः
चाययित्रीषु


अन्याः