चाययितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाययिता
चाययितारौ
चाययितारः
सम्बोधन
चाययितः
चाययितारौ
चाययितारः
द्वितीया
चाययितारम्
चाययितारौ
चाययितॄन्
तृतीया
चाययित्रा
चाययितृभ्याम्
चाययितृभिः
चतुर्थी
चाययित्रे
चाययितृभ्याम्
चाययितृभ्यः
पञ्चमी
चाययितुः
चाययितृभ्याम्
चाययितृभ्यः
षष्ठी
चाययितुः
चाययित्रोः
चाययितॄणाम्
सप्तमी
चाययितरि
चाययित्रोः
चाययितृषु
 
एक
द्वि
बहु
प्रथमा
चाययिता
चाययितारौ
चाययितारः
सम्बोधन
चाययितः
चाययितारौ
चाययितारः
द्वितीया
चाययितारम्
चाययितारौ
चाययितॄन्
तृतीया
चाययित्रा
चाययितृभ्याम्
चाययितृभिः
चतुर्थी
चाययित्रे
चाययितृभ्याम्
चाययितृभ्यः
पञ्चमी
चाययितुः
चाययितृभ्याम्
चाययितृभ्यः
षष्ठी
चाययितुः
चाययित्रोः
चाययितॄणाम्
सप्तमी
चाययितरि
चाययित्रोः
चाययितृषु


अन्याः