चाययितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाययितृ
चाययितृणी
चाययितॄणि
सम्बोधन
चाययितः / चाययितृ
चाययितृणी
चाययितॄणि
द्वितीया
चाययितृ
चाययितृणी
चाययितॄणि
तृतीया
चाययित्रा / चाययितृणा
चाययितृभ्याम्
चाययितृभिः
चतुर्थी
चाययित्रे / चाययितृणे
चाययितृभ्याम्
चाययितृभ्यः
पञ्चमी
चाययितुः / चाययितृणः
चाययितृभ्याम्
चाययितृभ्यः
षष्ठी
चाययितुः / चाययितृणः
चाययित्रोः / चाययितृणोः
चाययितॄणाम्
सप्तमी
चाययितरि / चाययितृणि
चाययित्रोः / चाययितृणोः
चाययितृषु
 
एक
द्वि
बहु
प्रथमा
चाययितृ
चाययितृणी
चाययितॄणि
सम्बोधन
चाययितः / चाययितृ
चाययितृणी
चाययितॄणि
द्वितीया
चाययितृ
चाययितृणी
चाययितॄणि
तृतीया
चाययित्रा / चाययितृणा
चाययितृभ्याम्
चाययितृभिः
चतुर्थी
चाययित्रे / चाययितृणे
चाययितृभ्याम्
चाययितृभ्यः
पञ्चमी
चाययितुः / चाययितृणः
चाययितृभ्याम्
चाययितृभ्यः
षष्ठी
चाययितुः / चाययितृणः
चाययित्रोः / चाययितृणोः
चाययितॄणाम्
सप्तमी
चाययितरि / चाययितृणि
चाययित्रोः / चाययितृणोः
चाययितृषु


अन्याः