चापयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चापयित्री
चापयित्र्यौ
चापयित्र्यः
सम्बोधन
चापयित्रि
चापयित्र्यौ
चापयित्र्यः
द्वितीया
चापयित्रीम्
चापयित्र्यौ
चापयित्रीः
तृतीया
चापयित्र्या
चापयित्रीभ्याम्
चापयित्रीभिः
चतुर्थी
चापयित्र्यै
चापयित्रीभ्याम्
चापयित्रीभ्यः
पञ्चमी
चापयित्र्याः
चापयित्रीभ्याम्
चापयित्रीभ्यः
षष्ठी
चापयित्र्याः
चापयित्र्योः
चापयित्रीणाम्
सप्तमी
चापयित्र्याम्
चापयित्र्योः
चापयित्रीषु
 
एक
द्वि
बहु
प्रथमा
चापयित्री
चापयित्र्यौ
चापयित्र्यः
सम्बोधन
चापयित्रि
चापयित्र्यौ
चापयित्र्यः
द्वितीया
चापयित्रीम्
चापयित्र्यौ
चापयित्रीः
तृतीया
चापयित्र्या
चापयित्रीभ्याम्
चापयित्रीभिः
चतुर्थी
चापयित्र्यै
चापयित्रीभ्याम्
चापयित्रीभ्यः
पञ्चमी
चापयित्र्याः
चापयित्रीभ्याम्
चापयित्रीभ्यः
षष्ठी
चापयित्र्याः
चापयित्र्योः
चापयित्रीणाम्
सप्तमी
चापयित्र्याम्
चापयित्र्योः
चापयित्रीषु


अन्याः