चापयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चापयितृ
चापयितृणी
चापयितॄणि
सम्बोधन
चापयितः / चापयितृ
चापयितृणी
चापयितॄणि
द्वितीया
चापयितृ
चापयितृणी
चापयितॄणि
तृतीया
चापयित्रा / चापयितृणा
चापयितृभ्याम्
चापयितृभिः
चतुर्थी
चापयित्रे / चापयितृणे
चापयितृभ्याम्
चापयितृभ्यः
पञ्चमी
चापयितुः / चापयितृणः
चापयितृभ्याम्
चापयितृभ्यः
षष्ठी
चापयितुः / चापयितृणः
चापयित्रोः / चापयितृणोः
चापयितॄणाम्
सप्तमी
चापयितरि / चापयितृणि
चापयित्रोः / चापयितृणोः
चापयितृषु
 
एक
द्वि
बहु
प्रथमा
चापयितृ
चापयितृणी
चापयितॄणि
सम्बोधन
चापयितः / चापयितृ
चापयितृणी
चापयितॄणि
द्वितीया
चापयितृ
चापयितृणी
चापयितॄणि
तृतीया
चापयित्रा / चापयितृणा
चापयितृभ्याम्
चापयितृभिः
चतुर्थी
चापयित्रे / चापयितृणे
चापयितृभ्याम्
चापयितृभ्यः
पञ्चमी
चापयितुः / चापयितृणः
चापयितृभ्याम्
चापयितृभ्यः
षष्ठी
चापयितुः / चापयितृणः
चापयित्रोः / चापयितृणोः
चापयितॄणाम्
सप्तमी
चापयितरि / चापयितृणि
चापयित्रोः / चापयितृणोः
चापयितृषु


अन्याः