चापयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चापयिता
चापयितारौ
चापयितारः
सम्बोधन
चापयितः
चापयितारौ
चापयितारः
द्वितीया
चापयितारम्
चापयितारौ
चापयितॄन्
तृतीया
चापयित्रा
चापयितृभ्याम्
चापयितृभिः
चतुर्थी
चापयित्रे
चापयितृभ्याम्
चापयितृभ्यः
पञ्चमी
चापयितुः
चापयितृभ्याम्
चापयितृभ्यः
षष्ठी
चापयितुः
चापयित्रोः
चापयितॄणाम्
सप्तमी
चापयितरि
चापयित्रोः
चापयितृषु
 
एक
द्वि
बहु
प्रथमा
चापयिता
चापयितारौ
चापयितारः
सम्बोधन
चापयितः
चापयितारौ
चापयितारः
द्वितीया
चापयितारम्
चापयितारौ
चापयितॄन्
तृतीया
चापयित्रा
चापयितृभ्याम्
चापयितृभिः
चतुर्थी
चापयित्रे
चापयितृभ्याम्
चापयितृभ्यः
पञ्चमी
चापयितुः
चापयितृभ्याम्
चापयितृभ्यः
षष्ठी
चापयितुः
चापयित्रोः
चापयितॄणाम्
सप्तमी
चापयितरि
चापयित्रोः
चापयितृषु


अन्याः