चयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयित्री
चयित्र्यौ
चयित्र्यः
सम्बोधन
चयित्रि
चयित्र्यौ
चयित्र्यः
द्वितीया
चयित्रीम्
चयित्र्यौ
चयित्रीः
तृतीया
चयित्र्या
चयित्रीभ्याम्
चयित्रीभिः
चतुर्थी
चयित्र्यै
चयित्रीभ्याम्
चयित्रीभ्यः
पञ्चमी
चयित्र्याः
चयित्रीभ्याम्
चयित्रीभ्यः
षष्ठी
चयित्र्याः
चयित्र्योः
चयित्रीणाम्
सप्तमी
चयित्र्याम्
चयित्र्योः
चयित्रीषु
 
एक
द्वि
बहु
प्रथमा
चयित्री
चयित्र्यौ
चयित्र्यः
सम्बोधन
चयित्रि
चयित्र्यौ
चयित्र्यः
द्वितीया
चयित्रीम्
चयित्र्यौ
चयित्रीः
तृतीया
चयित्र्या
चयित्रीभ्याम्
चयित्रीभिः
चतुर्थी
चयित्र्यै
चयित्रीभ्याम्
चयित्रीभ्यः
पञ्चमी
चयित्र्याः
चयित्रीभ्याम्
चयित्रीभ्यः
षष्ठी
चयित्र्याः
चयित्र्योः
चयित्रीणाम्
सप्तमी
चयित्र्याम्
चयित्र्योः
चयित्रीषु


अन्याः