चयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयिता
चयितारौ
चयितारः
सम्बोधन
चयितः
चयितारौ
चयितारः
द्वितीया
चयितारम्
चयितारौ
चयितॄन्
तृतीया
चयित्रा
चयितृभ्याम्
चयितृभिः
चतुर्थी
चयित्रे
चयितृभ्याम्
चयितृभ्यः
पञ्चमी
चयितुः
चयितृभ्याम्
चयितृभ्यः
षष्ठी
चयितुः
चयित्रोः
चयितॄणाम्
सप्तमी
चयितरि
चयित्रोः
चयितृषु
 
एक
द्वि
बहु
प्रथमा
चयिता
चयितारौ
चयितारः
सम्बोधन
चयितः
चयितारौ
चयितारः
द्वितीया
चयितारम्
चयितारौ
चयितॄन्
तृतीया
चयित्रा
चयितृभ्याम्
चयितृभिः
चतुर्थी
चयित्रे
चयितृभ्याम्
चयितृभ्यः
पञ्चमी
चयितुः
चयितृभ्याम्
चयितृभ्यः
षष्ठी
चयितुः
चयित्रोः
चयितॄणाम्
सप्तमी
चयितरि
चयित्रोः
चयितृषु


अन्याः