चयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयितृ
चयितृणी
चयितॄणि
सम्बोधन
चयितः / चयितृ
चयितृणी
चयितॄणि
द्वितीया
चयितृ
चयितृणी
चयितॄणि
तृतीया
चयित्रा / चयितृणा
चयितृभ्याम्
चयितृभिः
चतुर्थी
चयित्रे / चयितृणे
चयितृभ्याम्
चयितृभ्यः
पञ्चमी
चयितुः / चयितृणः
चयितृभ्याम्
चयितृभ्यः
षष्ठी
चयितुः / चयितृणः
चयित्रोः / चयितृणोः
चयितॄणाम्
सप्तमी
चयितरि / चयितृणि
चयित्रोः / चयितृणोः
चयितृषु
 
एक
द्वि
बहु
प्रथमा
चयितृ
चयितृणी
चयितॄणि
सम्बोधन
चयितः / चयितृ
चयितृणी
चयितॄणि
द्वितीया
चयितृ
चयितृणी
चयितॄणि
तृतीया
चयित्रा / चयितृणा
चयितृभ्याम्
चयितृभिः
चतुर्थी
चयित्रे / चयितृणे
चयितृभ्याम्
चयितृभ्यः
पञ्चमी
चयितुः / चयितृणः
चयितृभ्याम्
चयितृभ्यः
षष्ठी
चयितुः / चयितृणः
चयित्रोः / चयितृणोः
चयितॄणाम्
सप्तमी
चयितरि / चयितृणि
चयित्रोः / चयितृणोः
चयितृषु


अन्याः