चम्नुवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्नुवन्
चम्नुवन्तौ
चम्नुवन्तः
सम्बोधन
चम्नुवन्
चम्नुवन्तौ
चम्नुवन्तः
द्वितीया
चम्नुवन्तम्
चम्नुवन्तौ
चम्नुवतः
तृतीया
चम्नुवता
चम्नुवद्भ्याम्
चम्नुवद्भिः
चतुर्थी
चम्नुवते
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
पञ्चमी
चम्नुवतः
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
षष्ठी
चम्नुवतः
चम्नुवतोः
चम्नुवताम्
सप्तमी
चम्नुवति
चम्नुवतोः
चम्नुवत्सु
 
एक
द्वि
बहु
प्रथमा
चम्नुवन्
चम्नुवन्तौ
चम्नुवन्तः
सम्बोधन
चम्नुवन्
चम्नुवन्तौ
चम्नुवन्तः
द्वितीया
चम्नुवन्तम्
चम्नुवन्तौ
चम्नुवतः
तृतीया
चम्नुवता
चम्नुवद्भ्याम्
चम्नुवद्भिः
चतुर्थी
चम्नुवते
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
पञ्चमी
चम्नुवतः
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
षष्ठी
चम्नुवतः
चम्नुवतोः
चम्नुवताम्
सप्तमी
चम्नुवति
चम्नुवतोः
चम्नुवत्सु


अन्याः