चम्नुवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्नुवत् / चम्नुवद्
चम्नुवती
चम्नुवन्ति
सम्बोधन
चम्नुवत् / चम्नुवद्
चम्नुवती
चम्नुवन्ति
द्वितीया
चम्नुवत् / चम्नुवद्
चम्नुवती
चम्नुवन्ति
तृतीया
चम्नुवता
चम्नुवद्भ्याम्
चम्नुवद्भिः
चतुर्थी
चम्नुवते
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
पञ्चमी
चम्नुवतः
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
षष्ठी
चम्नुवतः
चम्नुवतोः
चम्नुवताम्
सप्तमी
चम्नुवति
चम्नुवतोः
चम्नुवत्सु
 
एक
द्वि
बहु
प्रथमा
चम्नुवत् / चम्नुवद्
चम्नुवती
चम्नुवन्ति
सम्बोधन
चम्नुवत् / चम्नुवद्
चम्नुवती
चम्नुवन्ति
द्वितीया
चम्नुवत् / चम्नुवद्
चम्नुवती
चम्नुवन्ति
तृतीया
चम्नुवता
चम्नुवद्भ्याम्
चम्नुवद्भिः
चतुर्थी
चम्नुवते
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
पञ्चमी
चम्नुवतः
चम्नुवद्भ्याम्
चम्नुवद्भ्यः
षष्ठी
चम्नुवतः
चम्नुवतोः
चम्नुवताम्
सप्तमी
चम्नुवति
चम्नुवतोः
चम्नुवत्सु


अन्याः