चम्नुवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्नुवती
चम्नुवत्यौ
चम्नुवत्यः
सम्बोधन
चम्नुवति
चम्नुवत्यौ
चम्नुवत्यः
द्वितीया
चम्नुवतीम्
चम्नुवत्यौ
चम्नुवतीः
तृतीया
चम्नुवत्या
चम्नुवतीभ्याम्
चम्नुवतीभिः
चतुर्थी
चम्नुवत्यै
चम्नुवतीभ्याम्
चम्नुवतीभ्यः
पञ्चमी
चम्नुवत्याः
चम्नुवतीभ्याम्
चम्नुवतीभ्यः
षष्ठी
चम्नुवत्याः
चम्नुवत्योः
चम्नुवतीनाम्
सप्तमी
चम्नुवत्याम्
चम्नुवत्योः
चम्नुवतीषु
 
एक
द्वि
बहु
प्रथमा
चम्नुवती
चम्नुवत्यौ
चम्नुवत्यः
सम्बोधन
चम्नुवति
चम्नुवत्यौ
चम्नुवत्यः
द्वितीया
चम्नुवतीम्
चम्नुवत्यौ
चम्नुवतीः
तृतीया
चम्नुवत्या
चम्नुवतीभ्याम्
चम्नुवतीभिः
चतुर्थी
चम्नुवत्यै
चम्नुवतीभ्याम्
चम्नुवतीभ्यः
पञ्चमी
चम्नुवत्याः
चम्नुवतीभ्याम्
चम्नुवतीभ्यः
षष्ठी
चम्नुवत्याः
चम्नुवत्योः
चम्नुवतीनाम्
सप्तमी
चम्नुवत्याम्
चम्नुवत्योः
चम्नुवतीषु


अन्याः