कङ्कित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कङ्कित्री
कङ्कित्र्यौ
कङ्कित्र्यः
सम्बोधन
कङ्कित्रि
कङ्कित्र्यौ
कङ्कित्र्यः
द्वितीया
कङ्कित्रीम्
कङ्कित्र्यौ
कङ्कित्रीः
तृतीया
कङ्कित्र्या
कङ्कित्रीभ्याम्
कङ्कित्रीभिः
चतुर्थी
कङ्कित्र्यै
कङ्कित्रीभ्याम्
कङ्कित्रीभ्यः
पञ्चमी
कङ्कित्र्याः
कङ्कित्रीभ्याम्
कङ्कित्रीभ्यः
षष्ठी
कङ्कित्र्याः
कङ्कित्र्योः
कङ्कित्रीणाम्
सप्तमी
कङ्कित्र्याम्
कङ्कित्र्योः
कङ्कित्रीषु
 
एक
द्वि
बहु
प्रथमा
कङ्कित्री
कङ्कित्र्यौ
कङ्कित्र्यः
सम्बोधन
कङ्कित्रि
कङ्कित्र्यौ
कङ्कित्र्यः
द्वितीया
कङ्कित्रीम्
कङ्कित्र्यौ
कङ्कित्रीः
तृतीया
कङ्कित्र्या
कङ्कित्रीभ्याम्
कङ्कित्रीभिः
चतुर्थी
कङ्कित्र्यै
कङ्कित्रीभ्याम्
कङ्कित्रीभ्यः
पञ्चमी
कङ्कित्र्याः
कङ्कित्रीभ्याम्
कङ्कित्रीभ्यः
षष्ठी
कङ्कित्र्याः
कङ्कित्र्योः
कङ्कित्रीणाम्
सप्तमी
कङ्कित्र्याम्
कङ्कित्र्योः
कङ्कित्रीषु


अन्याः